B 365-3 Gṛhapraveśanasiddhāgniśiromaṃsāhutiyajñavidhi

Manuscript culture infobox

Filmed in: B 365/3
Title: Gṛhapraveśanasiddhāgniśiromaṃsāhutiyajñavidhi
Dimensions: 30.5 x 12.4 cm x 112 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/481
Remarks:

Reel No. B 365/3

Inventory No. 39994

Title Gṛhapraveśa vidhi

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State complete

Size 30.5 x 12.4 cm

Binding Hole

Folios 112

Lines per Folio 7

Foliation figures in the right-hand margin of the verso side.

Place of Deposit NAK

Accession No. 1/481

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

atha che vali biyayā yajña vidhiḥ ||    ||
tato kalaśārccanaṃ ||
yaja(2)māna puṣpabhājana || adyādi || vākya ||
mānavagotra yajamānasya śrīśrījayabhūpatī(3)ndramallavarmmaṇaḥ, śrīśrīśrī sveṣṭadevatā prītikāmanayā navagṛha praveśa prati(4)ṣṭhā siddhāgni yajña nimityārthena puṣpabhājanaṃ samarppayāmi ||    || (fol. 1r1–4)

End

kaumārī visarjjana ||
sa(112v1)rvvamaṅgala māṅgalya, śive sarvvārtha sādhake |
śaraṇya tryambike gaurī, nārāyaṇī namostu(2)te ||
kaumārīdevyai svasthāna vāso bhavantu ||    ||
sākṣi tho(5)ya || vākya ||
khphreṁ kṛtakarmmaṇe (3) sākṣiṇe śrīsūryyāya
arghaṃ namaḥ puṣpaṃ namaḥ sākṣiṇe namaḥ ||    ||
dukhāpikhā gaṇa (4) gogrāsa , kuhmarabhujā,
ādina mālako vali thāya thāyasa choya julo ||    || (5) (fol. 112r7–112v4)

Colophon

iti siddhāgni śiramāṃsāhuti yajña gṛhapraveśa vidhiḥ samāpataḥ ||    || ۞ || (fol. 112vr5)

Microfilm Details

Reel No. B 365/3

Date of Filming 14-11-1972

Exposures 113

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by KT/JM

Date 04-04-2005